Hot Posts

10/recent/ticker-posts

जयतु जननी

जयतु जननी जन्मभूमि: पुण्यभुवनं भारतम्। जयतु जम्बू-द्वीपमखिलं सुन्दरं धामामृतम्। पुण्यभुवनं भारतम्॥ धरित्रीयं सर्वदात्री शस्यसुफला शाश्वती। रत्नगर्भा कामधेनु: कल्पवल्ली भास्वती। विन्ध्य-भूषा सिन्धु-रशना शिखा-हिमगिरि शर्मदा। रम्य-गंगा-यमुनया सह महानद्यथ नर्मदा। कर्म-तपसां सार्थ-तीर्थं प्रकृति-विभवालंकृतम्॥ जयतु…॥ आकुमारी-हिमगिरेर्नो लभ्यते सा सभ्यता। एक-मातु: सुता: सर्वे भाति दिव्या भव्यता। यत्र भाषा-वेष-भूषा-रीति-चलनैर्विविधता। तथाप्येका ह्याद्वितीया राजते जातीयता। ऐक्य-मैत्री-साम्य-सूत्रं परम्परया सम्भृतम्॥ जयतु…॥ आत्मशिक्षा-ब्रह्मदीक्षा-ज्ञानदीपैरुज्ज्वलम्। योग-भोग-त्याग-सेवा-शान्ति-सुगुणै: पुष्कलम्। यत् त्रिरंग ध्वजं विदधत् वर्षमार्षं विजयते। सार्वभौमं लोकतन्त्रं धर्मराष्ट्रं गीयते। मानवानां-प्रेमगीतं विबुध-हृदये झंकृतम्॥ जयतु…॥ -हरेकृष्णमेहेर: