Sanskrit Poet-1
© sasmitapanda
जीवने सदा विजयते, सत्यमेव शोभते।
धर्मपथं समाचरतु, उज्ज्वलं भवतु जीवनम्॥
ज्ञानं दीपः प्रकाशते, तमसो नाशकः सदा।
शांतिः प्रीतिर्ध्यानं च, संस्कृतस्य मर्मणा॥
प्रकृतिः मातरं पालय, जलं भूमिं च रक्षतु।
अहिंसा परमो धर्मः, लोके जाग्रतं सदा॥
भवतु एकता लोके, प्रेम बन्धनं स्थिरं।
वयं सर्वे समा जनाः, वसुधैव कुटुम्बकम्॥
संस्कृतं भवतु जीवनं, संस्कृतं भवतु ध्येयम्।
नवभारतं निर्माणाय, संस्कृतं सदैव जीवतु॥
Social Plugin