Hot Posts

10/recent/ticker-posts

Sanskrit Poet-1

 © sasmitapanda


जीवने सदा विजयते, सत्यमेव शोभते।  
धर्मपथं समाचरतु, उज्ज्वलं भवतु जीवनम्॥  


ज्ञानं दीपः प्रकाशते, तमसो नाशकः सदा।  
शांतिः प्रीतिर्ध्यानं च, संस्कृतस्य मर्मणा॥  



प्रकृतिः मातरं पालय, जलं भूमिं च रक्षतु।  
अहिंसा परमो धर्मः, लोके जाग्रतं सदा॥  



भवतु एकता लोके, प्रेम बन्धनं स्थिरं।  
वयं सर्वे समा जनाः, वसुधैव कुटुम्बकम्॥  



संस्कृतं भवतु जीवनं, संस्कृतं भवतु ध्येयम्।  
नवभारतं निर्माणाय, संस्कृतं सदैव जीवतु॥